Declension table of ?sadvaidya

Deva

MasculineSingularDualPlural
Nominativesadvaidyaḥ sadvaidyau sadvaidyāḥ
Vocativesadvaidya sadvaidyau sadvaidyāḥ
Accusativesadvaidyam sadvaidyau sadvaidyān
Instrumentalsadvaidyena sadvaidyābhyām sadvaidyaiḥ sadvaidyebhiḥ
Dativesadvaidyāya sadvaidyābhyām sadvaidyebhyaḥ
Ablativesadvaidyāt sadvaidyābhyām sadvaidyebhyaḥ
Genitivesadvaidyasya sadvaidyayoḥ sadvaidyānām
Locativesadvaidye sadvaidyayoḥ sadvaidyeṣu

Compound sadvaidya -

Adverb -sadvaidyam -sadvaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria