Declension table of ?sadvāditā

Deva

FeminineSingularDualPlural
Nominativesadvāditā sadvādite sadvāditāḥ
Vocativesadvādite sadvādite sadvāditāḥ
Accusativesadvāditām sadvādite sadvāditāḥ
Instrumentalsadvāditayā sadvāditābhyām sadvāditābhiḥ
Dativesadvāditāyai sadvāditābhyām sadvāditābhyaḥ
Ablativesadvāditāyāḥ sadvāditābhyām sadvāditābhyaḥ
Genitivesadvāditāyāḥ sadvāditayoḥ sadvāditānām
Locativesadvāditāyām sadvāditayoḥ sadvāditāsu

Adverb -sadvāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria