Declension table of ?sadvādita

Deva

NeuterSingularDualPlural
Nominativesadvāditam sadvādite sadvāditāni
Vocativesadvādita sadvādite sadvāditāni
Accusativesadvāditam sadvādite sadvāditāni
Instrumentalsadvāditena sadvāditābhyām sadvāditaiḥ
Dativesadvāditāya sadvāditābhyām sadvāditebhyaḥ
Ablativesadvāditāt sadvāditābhyām sadvāditebhyaḥ
Genitivesadvāditasya sadvāditayoḥ sadvāditānām
Locativesadvādite sadvāditayoḥ sadvāditeṣu

Compound sadvādita -

Adverb -sadvāditam -sadvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria