Declension table of ?sadvādita

Deva

MasculineSingularDualPlural
Nominativesadvāditaḥ sadvāditau sadvāditāḥ
Vocativesadvādita sadvāditau sadvāditāḥ
Accusativesadvāditam sadvāditau sadvāditān
Instrumentalsadvāditena sadvāditābhyām sadvāditaiḥ sadvāditebhiḥ
Dativesadvāditāya sadvāditābhyām sadvāditebhyaḥ
Ablativesadvāditāt sadvāditābhyām sadvāditebhyaḥ
Genitivesadvāditasya sadvāditayoḥ sadvāditānām
Locativesadvādite sadvāditayoḥ sadvāditeṣu

Compound sadvādita -

Adverb -sadvāditam -sadvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria