Declension table of ?sadvādinī

Deva

FeminineSingularDualPlural
Nominativesadvādinī sadvādinyau sadvādinyaḥ
Vocativesadvādini sadvādinyau sadvādinyaḥ
Accusativesadvādinīm sadvādinyau sadvādinīḥ
Instrumentalsadvādinyā sadvādinībhyām sadvādinībhiḥ
Dativesadvādinyai sadvādinībhyām sadvādinībhyaḥ
Ablativesadvādinyāḥ sadvādinībhyām sadvādinībhyaḥ
Genitivesadvādinyāḥ sadvādinyoḥ sadvādinīnām
Locativesadvādinyām sadvādinyoḥ sadvādinīṣu

Compound sadvādini - sadvādinī -

Adverb -sadvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria