Declension table of ?sadvādin

Deva

NeuterSingularDualPlural
Nominativesadvādi sadvādinī sadvādīni
Vocativesadvādin sadvādi sadvādinī sadvādīni
Accusativesadvādi sadvādinī sadvādīni
Instrumentalsadvādinā sadvādibhyām sadvādibhiḥ
Dativesadvādine sadvādibhyām sadvādibhyaḥ
Ablativesadvādinaḥ sadvādibhyām sadvādibhyaḥ
Genitivesadvādinaḥ sadvādinoḥ sadvādinām
Locativesadvādini sadvādinoḥ sadvādiṣu

Compound sadvādi -

Adverb -sadvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria