Declension table of ?sadvaṃśajātā

Deva

FeminineSingularDualPlural
Nominativesadvaṃśajātā sadvaṃśajāte sadvaṃśajātāḥ
Vocativesadvaṃśajāte sadvaṃśajāte sadvaṃśajātāḥ
Accusativesadvaṃśajātām sadvaṃśajāte sadvaṃśajātāḥ
Instrumentalsadvaṃśajātayā sadvaṃśajātābhyām sadvaṃśajātābhiḥ
Dativesadvaṃśajātāyai sadvaṃśajātābhyām sadvaṃśajātābhyaḥ
Ablativesadvaṃśajātāyāḥ sadvaṃśajātābhyām sadvaṃśajātābhyaḥ
Genitivesadvaṃśajātāyāḥ sadvaṃśajātayoḥ sadvaṃśajātānām
Locativesadvaṃśajātāyām sadvaṃśajātayoḥ sadvaṃśajātāsu

Adverb -sadvaṃśajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria