Declension table of ?sadvaṃśajāta

Deva

NeuterSingularDualPlural
Nominativesadvaṃśajātam sadvaṃśajāte sadvaṃśajātāni
Vocativesadvaṃśajāta sadvaṃśajāte sadvaṃśajātāni
Accusativesadvaṃśajātam sadvaṃśajāte sadvaṃśajātāni
Instrumentalsadvaṃśajātena sadvaṃśajātābhyām sadvaṃśajātaiḥ
Dativesadvaṃśajātāya sadvaṃśajātābhyām sadvaṃśajātebhyaḥ
Ablativesadvaṃśajātāt sadvaṃśajātābhyām sadvaṃśajātebhyaḥ
Genitivesadvaṃśajātasya sadvaṃśajātayoḥ sadvaṃśajātānām
Locativesadvaṃśajāte sadvaṃśajātayoḥ sadvaṃśajāteṣu

Compound sadvaṃśajāta -

Adverb -sadvaṃśajātam -sadvaṃśajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria