Declension table of ?sadvaṃśā

Deva

FeminineSingularDualPlural
Nominativesadvaṃśā sadvaṃśe sadvaṃśāḥ
Vocativesadvaṃśe sadvaṃśe sadvaṃśāḥ
Accusativesadvaṃśām sadvaṃśe sadvaṃśāḥ
Instrumentalsadvaṃśayā sadvaṃśābhyām sadvaṃśābhiḥ
Dativesadvaṃśāyai sadvaṃśābhyām sadvaṃśābhyaḥ
Ablativesadvaṃśāyāḥ sadvaṃśābhyām sadvaṃśābhyaḥ
Genitivesadvaṃśāyāḥ sadvaṃśayoḥ sadvaṃśānām
Locativesadvaṃśāyām sadvaṃśayoḥ sadvaṃśāsu

Adverb -sadvaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria