Declension table of sadvandva

Deva

NeuterSingularDualPlural
Nominativesadvandvam sadvandve sadvandvāni
Vocativesadvandva sadvandve sadvandvāni
Accusativesadvandvam sadvandve sadvandvāni
Instrumentalsadvandvena sadvandvābhyām sadvandvaiḥ
Dativesadvandvāya sadvandvābhyām sadvandvebhyaḥ
Ablativesadvandvāt sadvandvābhyām sadvandvebhyaḥ
Genitivesadvandvasya sadvandvayoḥ sadvandvānām
Locativesadvandve sadvandvayoḥ sadvandveṣu

Compound sadvandva -

Adverb -sadvandvam -sadvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria