Declension table of ?sadvṛttiviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesadvṛttiviśiṣṭaḥ sadvṛttiviśiṣṭau sadvṛttiviśiṣṭāḥ
Vocativesadvṛttiviśiṣṭa sadvṛttiviśiṣṭau sadvṛttiviśiṣṭāḥ
Accusativesadvṛttiviśiṣṭam sadvṛttiviśiṣṭau sadvṛttiviśiṣṭān
Instrumentalsadvṛttiviśiṣṭena sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭaiḥ sadvṛttiviśiṣṭebhiḥ
Dativesadvṛttiviśiṣṭāya sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭebhyaḥ
Ablativesadvṛttiviśiṣṭāt sadvṛttiviśiṣṭābhyām sadvṛttiviśiṣṭebhyaḥ
Genitivesadvṛttiviśiṣṭasya sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭānām
Locativesadvṛttiviśiṣṭe sadvṛttiviśiṣṭayoḥ sadvṛttiviśiṣṭeṣu

Compound sadvṛttiviśiṣṭa -

Adverb -sadvṛttiviśiṣṭam -sadvṛttiviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria