Declension table of ?sadvṛttibhājā

Deva

FeminineSingularDualPlural
Nominativesadvṛttibhājā sadvṛttibhāje sadvṛttibhājāḥ
Vocativesadvṛttibhāje sadvṛttibhāje sadvṛttibhājāḥ
Accusativesadvṛttibhājām sadvṛttibhāje sadvṛttibhājāḥ
Instrumentalsadvṛttibhājayā sadvṛttibhājābhyām sadvṛttibhājābhiḥ
Dativesadvṛttibhājāyai sadvṛttibhājābhyām sadvṛttibhājābhyaḥ
Ablativesadvṛttibhājāyāḥ sadvṛttibhājābhyām sadvṛttibhājābhyaḥ
Genitivesadvṛttibhājāyāḥ sadvṛttibhājayoḥ sadvṛttibhājānām
Locativesadvṛttibhājāyām sadvṛttibhājayoḥ sadvṛttibhājāsu

Adverb -sadvṛttibhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria