Declension table of ?sadvṛttibhāj

Deva

NeuterSingularDualPlural
Nominativesadvṛttibhāk sadvṛttibhājī sadvṛttibhāñji
Vocativesadvṛttibhāk sadvṛttibhājī sadvṛttibhāñji
Accusativesadvṛttibhāk sadvṛttibhājī sadvṛttibhāñji
Instrumentalsadvṛttibhājā sadvṛttibhāgbhyām sadvṛttibhāgbhiḥ
Dativesadvṛttibhāje sadvṛttibhāgbhyām sadvṛttibhāgbhyaḥ
Ablativesadvṛttibhājaḥ sadvṛttibhāgbhyām sadvṛttibhāgbhyaḥ
Genitivesadvṛttibhājaḥ sadvṛttibhājoḥ sadvṛttibhājām
Locativesadvṛttibhāji sadvṛttibhājoḥ sadvṛttibhākṣu

Compound sadvṛttibhāk -

Adverb -sadvṛttibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria