Declension table of ?sadvṛttaśālinī

Deva

FeminineSingularDualPlural
Nominativesadvṛttaśālinī sadvṛttaśālinyau sadvṛttaśālinyaḥ
Vocativesadvṛttaśālini sadvṛttaśālinyau sadvṛttaśālinyaḥ
Accusativesadvṛttaśālinīm sadvṛttaśālinyau sadvṛttaśālinīḥ
Instrumentalsadvṛttaśālinyā sadvṛttaśālinībhyām sadvṛttaśālinībhiḥ
Dativesadvṛttaśālinyai sadvṛttaśālinībhyām sadvṛttaśālinībhyaḥ
Ablativesadvṛttaśālinyāḥ sadvṛttaśālinībhyām sadvṛttaśālinībhyaḥ
Genitivesadvṛttaśālinyāḥ sadvṛttaśālinyoḥ sadvṛttaśālinīnām
Locativesadvṛttaśālinyām sadvṛttaśālinyoḥ sadvṛttaśālinīṣu

Compound sadvṛttaśālini - sadvṛttaśālinī -

Adverb -sadvṛttaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria