Declension table of ?sadvṛttaśālin

Deva

NeuterSingularDualPlural
Nominativesadvṛttaśāli sadvṛttaśālinī sadvṛttaśālīni
Vocativesadvṛttaśālin sadvṛttaśāli sadvṛttaśālinī sadvṛttaśālīni
Accusativesadvṛttaśāli sadvṛttaśālinī sadvṛttaśālīni
Instrumentalsadvṛttaśālinā sadvṛttaśālibhyām sadvṛttaśālibhiḥ
Dativesadvṛttaśāline sadvṛttaśālibhyām sadvṛttaśālibhyaḥ
Ablativesadvṛttaśālinaḥ sadvṛttaśālibhyām sadvṛttaśālibhyaḥ
Genitivesadvṛttaśālinaḥ sadvṛttaśālinoḥ sadvṛttaśālinām
Locativesadvṛttaśālini sadvṛttaśālinoḥ sadvṛttaśāliṣu

Compound sadvṛttaśāli -

Adverb -sadvṛttaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria