Declension table of ?sadvṛttasthā

Deva

FeminineSingularDualPlural
Nominativesadvṛttasthā sadvṛttasthe sadvṛttasthāḥ
Vocativesadvṛttasthe sadvṛttasthe sadvṛttasthāḥ
Accusativesadvṛttasthām sadvṛttasthe sadvṛttasthāḥ
Instrumentalsadvṛttasthayā sadvṛttasthābhyām sadvṛttasthābhiḥ
Dativesadvṛttasthāyai sadvṛttasthābhyām sadvṛttasthābhyaḥ
Ablativesadvṛttasthāyāḥ sadvṛttasthābhyām sadvṛttasthābhyaḥ
Genitivesadvṛttasthāyāḥ sadvṛttasthayoḥ sadvṛttasthānām
Locativesadvṛttasthāyām sadvṛttasthayoḥ sadvṛttasthāsu

Adverb -sadvṛttastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria