Declension table of ?sadvṛttastha

Deva

NeuterSingularDualPlural
Nominativesadvṛttastham sadvṛttasthe sadvṛttasthāni
Vocativesadvṛttastha sadvṛttasthe sadvṛttasthāni
Accusativesadvṛttastham sadvṛttasthe sadvṛttasthāni
Instrumentalsadvṛttasthena sadvṛttasthābhyām sadvṛttasthaiḥ
Dativesadvṛttasthāya sadvṛttasthābhyām sadvṛttasthebhyaḥ
Ablativesadvṛttasthāt sadvṛttasthābhyām sadvṛttasthebhyaḥ
Genitivesadvṛttasthasya sadvṛttasthayoḥ sadvṛttasthānām
Locativesadvṛttasthe sadvṛttasthayoḥ sadvṛttastheṣu

Compound sadvṛttastha -

Adverb -sadvṛttastham -sadvṛttasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria