Declension table of ?sadvṛttaratnamālā

Deva

FeminineSingularDualPlural
Nominativesadvṛttaratnamālā sadvṛttaratnamāle sadvṛttaratnamālāḥ
Vocativesadvṛttaratnamāle sadvṛttaratnamāle sadvṛttaratnamālāḥ
Accusativesadvṛttaratnamālām sadvṛttaratnamāle sadvṛttaratnamālāḥ
Instrumentalsadvṛttaratnamālayā sadvṛttaratnamālābhyām sadvṛttaratnamālābhiḥ
Dativesadvṛttaratnamālāyai sadvṛttaratnamālābhyām sadvṛttaratnamālābhyaḥ
Ablativesadvṛttaratnamālāyāḥ sadvṛttaratnamālābhyām sadvṛttaratnamālābhyaḥ
Genitivesadvṛttaratnamālāyāḥ sadvṛttaratnamālayoḥ sadvṛttaratnamālānām
Locativesadvṛttaratnamālāyām sadvṛttaratnamālayoḥ sadvṛttaratnamālāsu

Adverb -sadvṛttaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria