Declension table of ?sadvṛttaratnāvalī

Deva

FeminineSingularDualPlural
Nominativesadvṛttaratnāvalī sadvṛttaratnāvalyau sadvṛttaratnāvalyaḥ
Vocativesadvṛttaratnāvali sadvṛttaratnāvalyau sadvṛttaratnāvalyaḥ
Accusativesadvṛttaratnāvalīm sadvṛttaratnāvalyau sadvṛttaratnāvalīḥ
Instrumentalsadvṛttaratnāvalyā sadvṛttaratnāvalībhyām sadvṛttaratnāvalībhiḥ
Dativesadvṛttaratnāvalyai sadvṛttaratnāvalībhyām sadvṛttaratnāvalībhyaḥ
Ablativesadvṛttaratnāvalyāḥ sadvṛttaratnāvalībhyām sadvṛttaratnāvalībhyaḥ
Genitivesadvṛttaratnāvalyāḥ sadvṛttaratnāvalyoḥ sadvṛttaratnāvalīnām
Locativesadvṛttaratnāvalyām sadvṛttaratnāvalyoḥ sadvṛttaratnāvalīṣu

Compound sadvṛttaratnāvali - sadvṛttaratnāvalī -

Adverb -sadvṛttaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria