Declension table of ?sadvṛttāntā

Deva

FeminineSingularDualPlural
Nominativesadvṛttāntā sadvṛttānte sadvṛttāntāḥ
Vocativesadvṛttānte sadvṛttānte sadvṛttāntāḥ
Accusativesadvṛttāntām sadvṛttānte sadvṛttāntāḥ
Instrumentalsadvṛttāntayā sadvṛttāntābhyām sadvṛttāntābhiḥ
Dativesadvṛttāntāyai sadvṛttāntābhyām sadvṛttāntābhyaḥ
Ablativesadvṛttāntāyāḥ sadvṛttāntābhyām sadvṛttāntābhyaḥ
Genitivesadvṛttāntāyāḥ sadvṛttāntayoḥ sadvṛttāntānām
Locativesadvṛttāntāyām sadvṛttāntayoḥ sadvṛttāntāsu

Adverb -sadvṛttāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria