Declension table of ?sadvṛttānta

Deva

NeuterSingularDualPlural
Nominativesadvṛttāntam sadvṛttānte sadvṛttāntāni
Vocativesadvṛttānta sadvṛttānte sadvṛttāntāni
Accusativesadvṛttāntam sadvṛttānte sadvṛttāntāni
Instrumentalsadvṛttāntena sadvṛttāntābhyām sadvṛttāntaiḥ
Dativesadvṛttāntāya sadvṛttāntābhyām sadvṛttāntebhyaḥ
Ablativesadvṛttāntāt sadvṛttāntābhyām sadvṛttāntebhyaḥ
Genitivesadvṛttāntasya sadvṛttāntayoḥ sadvṛttāntānām
Locativesadvṛttānte sadvṛttāntayoḥ sadvṛttānteṣu

Compound sadvṛttānta -

Adverb -sadvṛttāntam -sadvṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria