Declension table of ?sadvṛttānta

Deva

MasculineSingularDualPlural
Nominativesadvṛttāntaḥ sadvṛttāntau sadvṛttāntāḥ
Vocativesadvṛttānta sadvṛttāntau sadvṛttāntāḥ
Accusativesadvṛttāntam sadvṛttāntau sadvṛttāntān
Instrumentalsadvṛttāntena sadvṛttāntābhyām sadvṛttāntaiḥ sadvṛttāntebhiḥ
Dativesadvṛttāntāya sadvṛttāntābhyām sadvṛttāntebhyaḥ
Ablativesadvṛttāntāt sadvṛttāntābhyām sadvṛttāntebhyaḥ
Genitivesadvṛttāntasya sadvṛttāntayoḥ sadvṛttāntānām
Locativesadvṛttānte sadvṛttāntayoḥ sadvṛttānteṣu

Compound sadvṛttānta -

Adverb -sadvṛttāntam -sadvṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria