Declension table of sadvṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sadvṛttam | sadvṛtte | sadvṛttāni |
Vocative | sadvṛtta | sadvṛtte | sadvṛttāni |
Accusative | sadvṛttam | sadvṛtte | sadvṛttāni |
Instrumental | sadvṛttena | sadvṛttābhyām | sadvṛttaiḥ |
Dative | sadvṛttāya | sadvṛttābhyām | sadvṛttebhyaḥ |
Ablative | sadvṛttāt | sadvṛttābhyām | sadvṛttebhyaḥ |
Genitive | sadvṛttasya | sadvṛttayoḥ | sadvṛttānām |
Locative | sadvṛtte | sadvṛttayoḥ | sadvṛtteṣu |