Declension table of sadvṛtta

Deva

NeuterSingularDualPlural
Nominativesadvṛttam sadvṛtte sadvṛttāni
Vocativesadvṛtta sadvṛtte sadvṛttāni
Accusativesadvṛttam sadvṛtte sadvṛttāni
Instrumentalsadvṛttena sadvṛttābhyām sadvṛttaiḥ
Dativesadvṛttāya sadvṛttābhyām sadvṛttebhyaḥ
Ablativesadvṛttāt sadvṛttābhyām sadvṛttebhyaḥ
Genitivesadvṛttasya sadvṛttayoḥ sadvṛttānām
Locativesadvṛtte sadvṛttayoḥ sadvṛtteṣu

Compound sadvṛtta -

Adverb -sadvṛttam -sadvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria