Declension table of sadvṛtta

Deva

MasculineSingularDualPlural
Nominativesadvṛttaḥ sadvṛttau sadvṛttāḥ
Vocativesadvṛtta sadvṛttau sadvṛttāḥ
Accusativesadvṛttam sadvṛttau sadvṛttān
Instrumentalsadvṛttena sadvṛttābhyām sadvṛttaiḥ sadvṛttebhiḥ
Dativesadvṛttāya sadvṛttābhyām sadvṛttebhyaḥ
Ablativesadvṛttāt sadvṛttābhyām sadvṛttebhyaḥ
Genitivesadvṛttasya sadvṛttayoḥ sadvṛttānām
Locativesadvṛtte sadvṛttayoḥ sadvṛtteṣu

Compound sadvṛtta -

Adverb -sadvṛttam -sadvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria