Declension table of ?sadvṛkṣaja

Deva

NeuterSingularDualPlural
Nominativesadvṛkṣajam sadvṛkṣaje sadvṛkṣajāni
Vocativesadvṛkṣaja sadvṛkṣaje sadvṛkṣajāni
Accusativesadvṛkṣajam sadvṛkṣaje sadvṛkṣajāni
Instrumentalsadvṛkṣajena sadvṛkṣajābhyām sadvṛkṣajaiḥ
Dativesadvṛkṣajāya sadvṛkṣajābhyām sadvṛkṣajebhyaḥ
Ablativesadvṛkṣajāt sadvṛkṣajābhyām sadvṛkṣajebhyaḥ
Genitivesadvṛkṣajasya sadvṛkṣajayoḥ sadvṛkṣajānām
Locativesadvṛkṣaje sadvṛkṣajayoḥ sadvṛkṣajeṣu

Compound sadvṛkṣaja -

Adverb -sadvṛkṣajam -sadvṛkṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria