Declension table of ?sadvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesadvṛkṣaḥ sadvṛkṣau sadvṛkṣāḥ
Vocativesadvṛkṣa sadvṛkṣau sadvṛkṣāḥ
Accusativesadvṛkṣam sadvṛkṣau sadvṛkṣān
Instrumentalsadvṛkṣeṇa sadvṛkṣābhyām sadvṛkṣaiḥ sadvṛkṣebhiḥ
Dativesadvṛkṣāya sadvṛkṣābhyām sadvṛkṣebhyaḥ
Ablativesadvṛkṣāt sadvṛkṣābhyām sadvṛkṣebhyaḥ
Genitivesadvṛkṣasya sadvṛkṣayoḥ sadvṛkṣāṇām
Locativesadvṛkṣe sadvṛkṣayoḥ sadvṛkṣeṣu

Compound sadvṛkṣa -

Adverb -sadvṛkṣam -sadvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria