Declension table of saduktikarṇāmṛta

Deva

NeuterSingularDualPlural
Nominativesaduktikarṇāmṛtam saduktikarṇāmṛte saduktikarṇāmṛtāni
Vocativesaduktikarṇāmṛta saduktikarṇāmṛte saduktikarṇāmṛtāni
Accusativesaduktikarṇāmṛtam saduktikarṇāmṛte saduktikarṇāmṛtāni
Instrumentalsaduktikarṇāmṛtena saduktikarṇāmṛtābhyām saduktikarṇāmṛtaiḥ
Dativesaduktikarṇāmṛtāya saduktikarṇāmṛtābhyām saduktikarṇāmṛtebhyaḥ
Ablativesaduktikarṇāmṛtāt saduktikarṇāmṛtābhyām saduktikarṇāmṛtebhyaḥ
Genitivesaduktikarṇāmṛtasya saduktikarṇāmṛtayoḥ saduktikarṇāmṛtānām
Locativesaduktikarṇāmṛte saduktikarṇāmṛtayoḥ saduktikarṇāmṛteṣu

Compound saduktikarṇāmṛta -

Adverb -saduktikarṇāmṛtam -saduktikarṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria