Declension table of ?sadugdhā

Deva

FeminineSingularDualPlural
Nominativesadugdhā sadugdhe sadugdhāḥ
Vocativesadugdhe sadugdhe sadugdhāḥ
Accusativesadugdhām sadugdhe sadugdhāḥ
Instrumentalsadugdhayā sadugdhābhyām sadugdhābhiḥ
Dativesadugdhāyai sadugdhābhyām sadugdhābhyaḥ
Ablativesadugdhāyāḥ sadugdhābhyām sadugdhābhyaḥ
Genitivesadugdhāyāḥ sadugdhayoḥ sadugdhānām
Locativesadugdhāyām sadugdhayoḥ sadugdhāsu

Adverb -sadugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria