Declension table of ?sadugdha

Deva

NeuterSingularDualPlural
Nominativesadugdham sadugdhe sadugdhāni
Vocativesadugdha sadugdhe sadugdhāni
Accusativesadugdham sadugdhe sadugdhāni
Instrumentalsadugdhena sadugdhābhyām sadugdhaiḥ
Dativesadugdhāya sadugdhābhyām sadugdhebhyaḥ
Ablativesadugdhāt sadugdhābhyām sadugdhebhyaḥ
Genitivesadugdhasya sadugdhayoḥ sadugdhānām
Locativesadugdhe sadugdhayoḥ sadugdheṣu

Compound sadugdha -

Adverb -sadugdham -sadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria