Declension table of ?saduḥkhā

Deva

FeminineSingularDualPlural
Nominativesaduḥkhā saduḥkhe saduḥkhāḥ
Vocativesaduḥkhe saduḥkhe saduḥkhāḥ
Accusativesaduḥkhām saduḥkhe saduḥkhāḥ
Instrumentalsaduḥkhayā saduḥkhābhyām saduḥkhābhiḥ
Dativesaduḥkhāyai saduḥkhābhyām saduḥkhābhyaḥ
Ablativesaduḥkhāyāḥ saduḥkhābhyām saduḥkhābhyaḥ
Genitivesaduḥkhāyāḥ saduḥkhayoḥ saduḥkhānām
Locativesaduḥkhāyām saduḥkhayoḥ saduḥkhāsu

Adverb -saduḥkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria