Declension table of ?saduḥkha

Deva

MasculineSingularDualPlural
Nominativesaduḥkhaḥ saduḥkhau saduḥkhāḥ
Vocativesaduḥkha saduḥkhau saduḥkhāḥ
Accusativesaduḥkham saduḥkhau saduḥkhān
Instrumentalsaduḥkhena saduḥkhābhyām saduḥkhaiḥ saduḥkhebhiḥ
Dativesaduḥkhāya saduḥkhābhyām saduḥkhebhyaḥ
Ablativesaduḥkhāt saduḥkhābhyām saduḥkhebhyaḥ
Genitivesaduḥkhasya saduḥkhayoḥ saduḥkhānām
Locativesaduḥkhe saduḥkhayoḥ saduḥkheṣu

Compound saduḥkha -

Adverb -saduḥkham -saduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria