Declension table of ?sadrūpatva

Deva

NeuterSingularDualPlural
Nominativesadrūpatvam sadrūpatve sadrūpatvāni
Vocativesadrūpatva sadrūpatve sadrūpatvāni
Accusativesadrūpatvam sadrūpatve sadrūpatvāni
Instrumentalsadrūpatvena sadrūpatvābhyām sadrūpatvaiḥ
Dativesadrūpatvāya sadrūpatvābhyām sadrūpatvebhyaḥ
Ablativesadrūpatvāt sadrūpatvābhyām sadrūpatvebhyaḥ
Genitivesadrūpatvasya sadrūpatvayoḥ sadrūpatvānām
Locativesadrūpatve sadrūpatvayoḥ sadrūpatveṣu

Compound sadrūpatva -

Adverb -sadrūpatvam -sadrūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria