Declension table of ?sadroṇa

Deva

MasculineSingularDualPlural
Nominativesadroṇaḥ sadroṇau sadroṇāḥ
Vocativesadroṇa sadroṇau sadroṇāḥ
Accusativesadroṇam sadroṇau sadroṇān
Instrumentalsadroṇena sadroṇābhyām sadroṇaiḥ sadroṇebhiḥ
Dativesadroṇāya sadroṇābhyām sadroṇebhyaḥ
Ablativesadroṇāt sadroṇābhyām sadroṇebhyaḥ
Genitivesadroṇasya sadroṇayoḥ sadroṇānām
Locativesadroṇe sadroṇayoḥ sadroṇeṣu

Compound sadroṇa -

Adverb -sadroṇam -sadroṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria