Declension table of ?sadratnamālā

Deva

FeminineSingularDualPlural
Nominativesadratnamālā sadratnamāle sadratnamālāḥ
Vocativesadratnamāle sadratnamāle sadratnamālāḥ
Accusativesadratnamālām sadratnamāle sadratnamālāḥ
Instrumentalsadratnamālayā sadratnamālābhyām sadratnamālābhiḥ
Dativesadratnamālāyai sadratnamālābhyām sadratnamālābhyaḥ
Ablativesadratnamālāyāḥ sadratnamālābhyām sadratnamālābhyaḥ
Genitivesadratnamālāyāḥ sadratnamālayoḥ sadratnamālānām
Locativesadratnamālāyām sadratnamālayoḥ sadratnamālāsu

Adverb -sadratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria