Declension table of ?sadoviśīya

Deva

NeuterSingularDualPlural
Nominativesadoviśīyam sadoviśīye sadoviśīyāni
Vocativesadoviśīya sadoviśīye sadoviśīyāni
Accusativesadoviśīyam sadoviśīye sadoviśīyāni
Instrumentalsadoviśīyena sadoviśīyābhyām sadoviśīyaiḥ
Dativesadoviśīyāya sadoviśīyābhyām sadoviśīyebhyaḥ
Ablativesadoviśīyāt sadoviśīyābhyām sadoviśīyebhyaḥ
Genitivesadoviśīyasya sadoviśīyayoḥ sadoviśīyānām
Locativesadoviśīye sadoviśīyayoḥ sadoviśīyeṣu

Compound sadoviśīya -

Adverb -sadoviśīyam -sadoviśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria