Declension table of ?sadotsavā

Deva

FeminineSingularDualPlural
Nominativesadotsavā sadotsave sadotsavāḥ
Vocativesadotsave sadotsave sadotsavāḥ
Accusativesadotsavām sadotsave sadotsavāḥ
Instrumentalsadotsavayā sadotsavābhyām sadotsavābhiḥ
Dativesadotsavāyai sadotsavābhyām sadotsavābhyaḥ
Ablativesadotsavāyāḥ sadotsavābhyām sadotsavābhyaḥ
Genitivesadotsavāyāḥ sadotsavayoḥ sadotsavānām
Locativesadotsavāyām sadotsavayoḥ sadotsavāsu

Adverb -sadotsavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria