Declension table of ?sadotsava

Deva

MasculineSingularDualPlural
Nominativesadotsavaḥ sadotsavau sadotsavāḥ
Vocativesadotsava sadotsavau sadotsavāḥ
Accusativesadotsavam sadotsavau sadotsavān
Instrumentalsadotsavena sadotsavābhyām sadotsavaiḥ sadotsavebhiḥ
Dativesadotsavāya sadotsavābhyām sadotsavebhyaḥ
Ablativesadotsavāt sadotsavābhyām sadotsavebhyaḥ
Genitivesadotsavasya sadotsavayoḥ sadotsavānām
Locativesadotsave sadotsavayoḥ sadotsaveṣu

Compound sadotsava -

Adverb -sadotsavam -sadotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria