Declension table of ?sadohavirdhāna

Deva

NeuterSingularDualPlural
Nominativesadohavirdhānam sadohavirdhāne sadohavirdhānāni
Vocativesadohavirdhāna sadohavirdhāne sadohavirdhānāni
Accusativesadohavirdhānam sadohavirdhāne sadohavirdhānāni
Instrumentalsadohavirdhānena sadohavirdhānābhyām sadohavirdhānaiḥ
Dativesadohavirdhānāya sadohavirdhānābhyām sadohavirdhānebhyaḥ
Ablativesadohavirdhānāt sadohavirdhānābhyām sadohavirdhānebhyaḥ
Genitivesadohavirdhānasya sadohavirdhānayoḥ sadohavirdhānānām
Locativesadohavirdhāne sadohavirdhānayoḥ sadohavirdhāneṣu

Compound sadohavirdhāna -

Adverb -sadohavirdhānam -sadohavirdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria