Declension table of sadogṛha

Deva

NeuterSingularDualPlural
Nominativesadogṛham sadogṛhe sadogṛhāṇi
Vocativesadogṛha sadogṛhe sadogṛhāṇi
Accusativesadogṛham sadogṛhe sadogṛhāṇi
Instrumentalsadogṛheṇa sadogṛhābhyām sadogṛhaiḥ
Dativesadogṛhāya sadogṛhābhyām sadogṛhebhyaḥ
Ablativesadogṛhāt sadogṛhābhyām sadogṛhebhyaḥ
Genitivesadogṛhasya sadogṛhayoḥ sadogṛhāṇām
Locativesadogṛhe sadogṛhayoḥ sadogṛheṣu

Compound sadogṛha -

Adverb -sadogṛham -sadogṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria