Declension table of ?sadodyama

Deva

NeuterSingularDualPlural
Nominativesadodyamam sadodyame sadodyamāni
Vocativesadodyama sadodyame sadodyamāni
Accusativesadodyamam sadodyame sadodyamāni
Instrumentalsadodyamena sadodyamābhyām sadodyamaiḥ
Dativesadodyamāya sadodyamābhyām sadodyamebhyaḥ
Ablativesadodyamāt sadodyamābhyām sadodyamebhyaḥ
Genitivesadodyamasya sadodyamayoḥ sadodyamānām
Locativesadodyame sadodyamayoḥ sadodyameṣu

Compound sadodyama -

Adverb -sadodyamam -sadodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria