Declension table of ?sadoṣavatā

Deva

FeminineSingularDualPlural
Nominativesadoṣavatā sadoṣavate sadoṣavatāḥ
Vocativesadoṣavate sadoṣavate sadoṣavatāḥ
Accusativesadoṣavatām sadoṣavate sadoṣavatāḥ
Instrumentalsadoṣavatayā sadoṣavatābhyām sadoṣavatābhiḥ
Dativesadoṣavatāyai sadoṣavatābhyām sadoṣavatābhyaḥ
Ablativesadoṣavatāyāḥ sadoṣavatābhyām sadoṣavatābhyaḥ
Genitivesadoṣavatāyāḥ sadoṣavatayoḥ sadoṣavatānām
Locativesadoṣavatāyām sadoṣavatayoḥ sadoṣavatāsu

Adverb -sadoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria