Declension table of ?sadoṣavat

Deva

MasculineSingularDualPlural
Nominativesadoṣavān sadoṣavantau sadoṣavantaḥ
Vocativesadoṣavan sadoṣavantau sadoṣavantaḥ
Accusativesadoṣavantam sadoṣavantau sadoṣavataḥ
Instrumentalsadoṣavatā sadoṣavadbhyām sadoṣavadbhiḥ
Dativesadoṣavate sadoṣavadbhyām sadoṣavadbhyaḥ
Ablativesadoṣavataḥ sadoṣavadbhyām sadoṣavadbhyaḥ
Genitivesadoṣavataḥ sadoṣavatoḥ sadoṣavatām
Locativesadoṣavati sadoṣavatoḥ sadoṣavatsu

Compound sadoṣavat -

Adverb -sadoṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria