Declension table of ?sadoṣakā

Deva

FeminineSingularDualPlural
Nominativesadoṣakā sadoṣake sadoṣakāḥ
Vocativesadoṣake sadoṣake sadoṣakāḥ
Accusativesadoṣakām sadoṣake sadoṣakāḥ
Instrumentalsadoṣakayā sadoṣakābhyām sadoṣakābhiḥ
Dativesadoṣakāyai sadoṣakābhyām sadoṣakābhyaḥ
Ablativesadoṣakāyāḥ sadoṣakābhyām sadoṣakābhyaḥ
Genitivesadoṣakāyāḥ sadoṣakayoḥ sadoṣakāṇām
Locativesadoṣakāyām sadoṣakayoḥ sadoṣakāsu

Adverb -sadoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria