Declension table of ?sadoṣaka

Deva

NeuterSingularDualPlural
Nominativesadoṣakam sadoṣake sadoṣakāṇi
Vocativesadoṣaka sadoṣake sadoṣakāṇi
Accusativesadoṣakam sadoṣake sadoṣakāṇi
Instrumentalsadoṣakeṇa sadoṣakābhyām sadoṣakaiḥ
Dativesadoṣakāya sadoṣakābhyām sadoṣakebhyaḥ
Ablativesadoṣakāt sadoṣakābhyām sadoṣakebhyaḥ
Genitivesadoṣakasya sadoṣakayoḥ sadoṣakāṇām
Locativesadoṣake sadoṣakayoḥ sadoṣakeṣu

Compound sadoṣaka -

Adverb -sadoṣakam -sadoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria