Declension table of ?sadmaniveśitā

Deva

FeminineSingularDualPlural
Nominativesadmaniveśitā sadmaniveśite sadmaniveśitāḥ
Vocativesadmaniveśite sadmaniveśite sadmaniveśitāḥ
Accusativesadmaniveśitām sadmaniveśite sadmaniveśitāḥ
Instrumentalsadmaniveśitayā sadmaniveśitābhyām sadmaniveśitābhiḥ
Dativesadmaniveśitāyai sadmaniveśitābhyām sadmaniveśitābhyaḥ
Ablativesadmaniveśitāyāḥ sadmaniveśitābhyām sadmaniveśitābhyaḥ
Genitivesadmaniveśitāyāḥ sadmaniveśitayoḥ sadmaniveśitānām
Locativesadmaniveśitāyām sadmaniveśitayoḥ sadmaniveśitāsu

Adverb -sadmaniveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria