Declension table of ?sadmaniveśita

Deva

NeuterSingularDualPlural
Nominativesadmaniveśitam sadmaniveśite sadmaniveśitāni
Vocativesadmaniveśita sadmaniveśite sadmaniveśitāni
Accusativesadmaniveśitam sadmaniveśite sadmaniveśitāni
Instrumentalsadmaniveśitena sadmaniveśitābhyām sadmaniveśitaiḥ
Dativesadmaniveśitāya sadmaniveśitābhyām sadmaniveśitebhyaḥ
Ablativesadmaniveśitāt sadmaniveśitābhyām sadmaniveśitebhyaḥ
Genitivesadmaniveśitasya sadmaniveśitayoḥ sadmaniveśitānām
Locativesadmaniveśite sadmaniveśitayoḥ sadmaniveśiteṣu

Compound sadmaniveśita -

Adverb -sadmaniveśitam -sadmaniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria