Declension table of ?sadmaniveśita

Deva

MasculineSingularDualPlural
Nominativesadmaniveśitaḥ sadmaniveśitau sadmaniveśitāḥ
Vocativesadmaniveśita sadmaniveśitau sadmaniveśitāḥ
Accusativesadmaniveśitam sadmaniveśitau sadmaniveśitān
Instrumentalsadmaniveśitena sadmaniveśitābhyām sadmaniveśitaiḥ sadmaniveśitebhiḥ
Dativesadmaniveśitāya sadmaniveśitābhyām sadmaniveśitebhyaḥ
Ablativesadmaniveśitāt sadmaniveśitābhyām sadmaniveśitebhyaḥ
Genitivesadmaniveśitasya sadmaniveśitayoḥ sadmaniveśitānām
Locativesadmaniveśite sadmaniveśitayoḥ sadmaniveśiteṣu

Compound sadmaniveśita -

Adverb -sadmaniveśitam -sadmaniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria