Declension table of ?sadmanivāsin

Deva

NeuterSingularDualPlural
Nominativesadmanivāsi sadmanivāsinī sadmanivāsīni
Vocativesadmanivāsin sadmanivāsi sadmanivāsinī sadmanivāsīni
Accusativesadmanivāsi sadmanivāsinī sadmanivāsīni
Instrumentalsadmanivāsinā sadmanivāsibhyām sadmanivāsibhiḥ
Dativesadmanivāsine sadmanivāsibhyām sadmanivāsibhyaḥ
Ablativesadmanivāsinaḥ sadmanivāsibhyām sadmanivāsibhyaḥ
Genitivesadmanivāsinaḥ sadmanivāsinoḥ sadmanivāsinām
Locativesadmanivāsini sadmanivāsinoḥ sadmanivāsiṣu

Compound sadmanivāsi -

Adverb -sadmanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria