Declension table of ?sadmanivāsin

Deva

MasculineSingularDualPlural
Nominativesadmanivāsī sadmanivāsinau sadmanivāsinaḥ
Vocativesadmanivāsin sadmanivāsinau sadmanivāsinaḥ
Accusativesadmanivāsinam sadmanivāsinau sadmanivāsinaḥ
Instrumentalsadmanivāsinā sadmanivāsibhyām sadmanivāsibhiḥ
Dativesadmanivāsine sadmanivāsibhyām sadmanivāsibhyaḥ
Ablativesadmanivāsinaḥ sadmanivāsibhyām sadmanivāsibhyaḥ
Genitivesadmanivāsinaḥ sadmanivāsinoḥ sadmanivāsinām
Locativesadmanivāsini sadmanivāsinoḥ sadmanivāsiṣu

Compound sadmanivāsi -

Adverb -sadmanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria