Declension table of ?sadmamakhasā

Deva

FeminineSingularDualPlural
Nominativesadmamakhasā sadmamakhase sadmamakhasāḥ
Vocativesadmamakhase sadmamakhase sadmamakhasāḥ
Accusativesadmamakhasām sadmamakhase sadmamakhasāḥ
Instrumentalsadmamakhasayā sadmamakhasābhyām sadmamakhasābhiḥ
Dativesadmamakhasāyai sadmamakhasābhyām sadmamakhasābhyaḥ
Ablativesadmamakhasāyāḥ sadmamakhasābhyām sadmamakhasābhyaḥ
Genitivesadmamakhasāyāḥ sadmamakhasayoḥ sadmamakhasānām
Locativesadmamakhasāyām sadmamakhasayoḥ sadmamakhasāsu

Adverb -sadmamakhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria